A 958-3 Aparādhabhañjanaramaṇiyastuti
Manuscript culture infobox
Filmed in: A 958/3
Title: Aparādhabhañjanaramaṇiyastuti
Dimensions: 22 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/87
Remarks:
Reel No. A 958/3
Inventory No. 3634
Title Aparādhabhaṃjanaramaṇīyastuti
Remarksaccording to the colophon, the text is extracted from rudrayāmala
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 9.5 cm
Binding Hole(s)
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the abbreviation a.bhaṃ and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. A 958/3
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
prāgdehastho yadāsan tava caraṇayugaṃ nāśrito nārcito ʼhaṃ
tenādyā kīrtivargair jaṭharajaḍahatair bādhyamāno baliṣṭhaiḥ ||
śritvā janmāntaran no punar iha bhavitā kvāśrayaḥ kvāṣi sevā
kṣānttavyo me ʼparādhaḥ prakaṭitavadane kāmarūpe karāle || 1 ||
bālye bālābhilāṣair jaḍitajaḍamatir bālalīlāpraśakto
natvā jānāmi mātaḥ kalikaluṣaharāṃ bhogamokṣaikadātrīṃ ||
nācāro naiva pūjā na ca yajanakathā na smṛtir naiva sevā
kṣantavyo me ʼparādhaḥ prakaṭitavadane kāmarūpe karāle || 2 || (fol. 1v1–6)
End
tvaṃ kālī tvaṃ ca tārā tvam asi girisutā sundarī bhairavī tvaṃ
tvaṃ durgā chinnamastā tvam asi ca bhuvanā tvaṃ hi lakṣmī śivā tvaṃ ||
dhūmā mātaṅginī tvaṃ tvam asi ca vagalā maṃgalā hiṃgulākhyā
kṣantavyo me ʼparādhaḥ prakaṭitavadane kāmarūpe karāle || 15 ||(!)
stotreṇānena devīṃ paricarati jano yaḥ sadā bhaktiyukto
duḥkīrttiṃ durgasaṃghaṃ pariṇayati samudvignatā nāśam eti ||
nādhirvyādhiḥ kadācid bhavati yadi punaḥ sarvadā sāparādhaḥ
sarvaṃ tatkāmarūpātribhabhuvanajananī kṣyāmayet putrabudhyā || 16 ||
jetā vaktā kavīśo bhavati dhanapatir dānaśīlo dayātmā
niṣpāpo yoniḥ kalaṃkaḥ kulapatikulavāt satvavān dhārmikaś ca ||
nityānando dayāluḥ paśugaṇavimukhaḥ satpathe dhyānaśīlaḥ
saṃsārāddhiṃ sukhena pratarati girijā pādapadmāvalambāt || 17 || (fol. 4r4–4v6)
Colophon
iti śrīrudrayāmale aparādhabhaṃjanaramaṇīyastutiḥ saṃpūrṇā || (fol. 4v6)
Microfilm Details
Reel No. A 958/3
Date of Filming 22-10-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 01-06-2012
Bibliography