A 958-3 Aparādhabhañjanaramaṇiyastuti

Manuscript culture infobox

Filmed in: A 958/3
Title: Aparādhabhañjanaramaṇiyastuti
Dimensions: 22 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/87
Remarks:

Reel No. A 958/3

Inventory No. 3634

Title Aparādhabhaṃjanaramaṇīyastuti

Remarksaccording to the colophon, the text is extracted from rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation a.bhaṃ and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. A 958/3

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


prāgdehastho yadāsan tava caraṇayugaṃ nāśrito nārcito ʼhaṃ

tenādyā kīrtivargair jaṭharajaḍahatair bādhyamāno baliṣṭhaiḥ ||

śritvā janmāntaran no punar iha bhavitā kvāśrayaḥ kvāṣi sevā

kṣānttavyo me ʼparādhaḥ prakaṭitavadane kāmarūpe karāle || 1 ||


bālye bālābhilāṣair jaḍitajaḍamatir bālalīlāpraśakto

natvā jānāmi mātaḥ kalikaluṣaharāṃ bhogamokṣaikadātrīṃ ||

nācāro naiva pūjā na ca yajanakathā na smṛtir naiva sevā

kṣantavyo me ʼparādhaḥ prakaṭitavadane kāmarūpe karāle || 2 || (fol. 1v1–6)


End

tvaṃ kālī tvaṃ ca tārā tvam asi girisutā sundarī bhairavī tvaṃ

tvaṃ durgā chinnamastā tvam asi ca bhuvanā tvaṃ hi lakṣmī śivā tvaṃ ||

dhūmā mātaṅginī tvaṃ tvam asi ca vagalā maṃgalā hiṃgulākhyā

kṣantavyo me ʼparādhaḥ prakaṭitavadane kāmarūpe karāle || 15 ||(!)


stotreṇānena devīṃ paricarati jano yaḥ sadā bhaktiyukto

duḥkīrttiṃ durgasaṃghaṃ pariṇayati samudvignatā nāśam eti ||

nādhirvyādhiḥ kadācid bhavati yadi punaḥ sarvadā sāparādhaḥ

sarvaṃ tatkāmarūpātribhabhuvanajananī kṣyāmayet putrabudhyā || 16 ||


jetā vaktā kavīśo bhavati dhanapatir dānaśīlo dayātmā

niṣpāpo yoniḥ kalaṃkaḥ kulapatikulavāt satvavān dhārmikaś ca ||

nityānando dayāluḥ paśugaṇavimukhaḥ satpathe dhyānaśīlaḥ

saṃsārāddhiṃ sukhena pratarati girijā pādapadmāvalambāt || 17 || (fol. 4r4–4v6)


Colophon

iti śrīrudrayāmale aparādhabhaṃjanaramaṇīyastutiḥ saṃpūrṇā || (fol. 4v6)

Microfilm Details

Reel No. A 958/3

Date of Filming 22-10-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-06-2012

Bibliography